Skip to main content

Śrī caitanya-caritāmṛta Antya 8.90-91

Verš

paṇḍita-gosāñi, bhagavān-ācārya, sārvabhauma
nimantraṇera dine yadi kare nimantraṇa
tāṅ-sabāra icchāya prabhu karena bhojana
tāhāṅ prabhura svātantrya nāi, yaiche tāṅra mana

Synonyma

paṇḍita-gosāñi — Gadādhara Paṇḍita; bhagavān-ācārya — Bhagavān Ācārya; sārvabhauma — Sārvabhauma Bhaṭṭācārya; nimantraṇera dine — v den, kdy Pána Caitanyu pozval někdo jiný; yadi — když; kare nimantraṇa — zvali oni; tāṅ-sabāra — jich všech; icchāya — díky touze; prabhu — Śrī Caitanya Mahāprabhu; karena bhojana — najedl se; tāhāṅ — v tom případě; prabhura — Pána Caitanyi; svātantrya nāi — nebyla nezávislost; yaiche — jaká; tāṅra — jejich; mana — mysl.

Překlad

Dokonce i když už byl některý den Śrī Caitanya Mahāprabhu pozván někým jiným, pokud Ho pozvali Gadādhara Paṇḍita, Bhagavān Ācārya nebo Sārvabhauma Bhaṭṭācārya, přijal pozvání od nich, protože nebyl nezávislý.