Skip to main content

Śrī caitanya-caritāmṛta Ādi 4.215

Verš

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyma

yathā — stejně jako; rādhā — Śrīmatī Rādhārāṇī; priyā — velice drahá; viṣṇoḥ — Pánu Kṛṣṇovi; tasyāḥ — Její; kuṇḍam — jezírko; priyam — velice drahé; tathā — tak také; sarva-gopīṣu — ze všech gopī; — Ona; eva — jistě; ekā — jediná; viṣṇoḥ — Pána Kṛṣṇy; atyanta-vallabhā — nejdražší.

Překlad

„Stejně jako je Pánu Kṛṣṇovi drahá Rādhā, je Mu drahé i Její jezírko (Rádhá-kund). Rādhā je mezi všemi gopīmi Kṛṣṇovou nejmilejší.“

Význam

Tento verš je z Padma Purāṇy.