Skip to main content

VERSO 8

Text 8

Texto

Texto

havirdhānād dhavirdhānī
vidurāsūta ṣaṭ sutān
barhiṣadaṁ gayaṁ śuklaṁ
kṛṣṇaṁ satyaṁ jitavratam
havirdhānād dhavirdhānī
vidurāsūta ṣaṭ sutān
barhiṣadaṁ gayaṁ śuklaṁ
kṛṣṇaṁ satyaṁ jitavratam

Sinônimos

Palabra por palabra

havirdhānāt — de Havirdhāna; havirdhānī — o nome da esposa de Havirdhāna; vidura — ó Vidura; asūta — deu à luz; ṣaṭ — seis; sutān — filhos; barhiṣadam — chamado Barhiṣat; gayam — chamado Gaya; śuklam — chamado Śukla; kṛṣṇam — chamado Kṛṣṇa; satyam — chamado Satya; jitavratam — chamado Jitavrata.

havirdhānāt — de Havirdhāna; havirdhānī — el nombre de la esposa de Havirdhāna; vidura — ¡oh, Vidura!; asūta — dio a luz; ṣaṭ — seis; sutān — hijos; barhiṣadam — de nombre Barhiṣat; gayam — de nombre Gaya; śuklam — de nombre Śukla; kṛṣṇam — de nombre Kṛṣṇa; satyam — de nombre Satya; jitavratam — de nombre Jitavrata.

Tradução

Traducción

Havirdhāna, o filho de Mahārāja Antardhāna, teve uma esposa chamada Havirdhānī, que deu à luz seis filhos, chamados Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya e Jitavrata.

Havirdhāna, el hijo de Mahārāja Antardhāna, estaba casado con Havirdhānī, con la que tuvo seis hijos: Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya y Jitavrata.