Skip to main content

Word for Word Index

satyam ca
y veracidad — Śrīmad-bhāgavatam 7.11.22
satyam param
la suprema Verdad Absoluta — CC Madhya-līlā 25.147
satyam
veracidad — Bg. 10.4-5, Śrīmad-bhāgavatam 1.16.26-30, Śrīmad-bhāgavatam 1.17.24, Śrīmad-bhāgavatam 1.17.25
la veracidad — Bg. 16.1-3
verdad — Bg. 16.7, Śrīmad-bhāgavatam 1.1.1, Śrīmad-bhāgavatam 1.7.53-54, Śrīmad-bhāgavatam 1.10.25, Śrīmad-bhāgavatam 2.6.40-41
veraces — Bg. 17.15
en verdad — Bg. 18.65
el sistema planetario más elevado de todos — Śrīmad-bhāgavatam 2.1.28
la Verdad Suprema — Śrīmad-bhāgavatam 2.1.39, Śrīmad-bhāgavatam 9.5.5
veracidad — Śrīmad-bhāgavatam 3.12.41, Śrīmad-bhāgavatam 3.28.4, Śrīmad-bhāgavatam 3.31.33, Śrīmad-bhāgavatam 5.5.24, Śrīmad-bhāgavatam 7.11.21, Śrīmad-bhāgavatam 7.11.24, Śrīmad-bhāgavatam 9.7.24, CC Madhya-līlā 22.88-90
en verdad — Śrīmad-bhāgavatam 3.18.10
verdad — Śrīmad-bhāgavatam 4.8.18, Śrīmad-bhāgavatam 7.6.26, Śrīmad-bhāgavatam 9.4.10
de nombre Satya — Śrīmad-bhāgavatam 4.24.8
lo correcto — Śrīmad-bhāgavatam 5.6.2
Verdad Absoluta — Śrīmad-bhāgavatam 5.12.11
ciertamente — Śrīmad-bhāgavatam 5.19.27
la verdad — Śrīmad-bhāgavatam 6.18.70, Śrīmad-bhāgavatam 7.5.9, Śrīmad-bhāgavatam 8.7.25, CC Madhya-līlā 22.6
verdaderas — Śrīmad-bhāgavatam 7.8.17
la veracidad — Śrīmad-bhāgavatam 7.10.8, Śrīmad-bhāgavatam 8.20.25-29, Śrīmad-bhāgavatam 8.22.29-30, Śrīmad-bhāgavatam 10.4.41
decir la verdad sin distorsión ni desviaciones — Śrīmad-bhāgavatam 7.11.8-12
la Verdad Absoluta — Śrīmad-bhāgavatam 8.4.17-24, Śrīmad-bhāgavatam 8.12.5
la Verdad Suprema eterna — Śrīmad-bhāgavatam 8.5.26
la verdad es — Śrīmad-bhāgavatam 8.19.38
la verdadera realidad — Śrīmad-bhāgavatam 8.19.39
es verdad — Śrīmad-bhāgavatam 8.20.2, CC Madhya-līlā 22.40, CC Madhya-līlā 24.103, CC Madhya-līlā 24.199
el planeta Satyaloka — Śrīmad-bhāgavatam 8.21.1
diciendo la verdad — Śrīmad-bhāgavatam 9.20.22
el Señor es la verdad original — Śrīmad-bhāgavatam 10.2.26
ten por ciertas — Śrīmad-bhāgavatam 10.3.43
cierta — Śrīmad-bhāgavatam 10.8.52
la verdad — Śrīmad-bhāgavatam 10.10.24, CC Madhya-līlā 8.266, CC Madhya-līlā 20.359, CC Madhya-līlā 25.148
los niños concluyeron que realmente se trataba de una serpiente viva — Śrīmad-bhāgavatam 10.12.20
la verdad más elevada — CC Ādi-līlā 2.30, CC Ādi-līlā 3.69, CC Ādi-līlā 6.23
verdaderamente — CC Ādi-līlā 4.211, CC Madhya-līlā 22.57-58
en realidad — CC Madhya-līlā 20.180
verdaderamente — CC Antya-līlā 3.60
tri-satyam
Él siempre existe como Verdad Absoluta, antes de la creación de la manifestación cósmica, durante su sostenimiento, e incluso después de su aniquilación — Śrīmad-bhāgavatam 10.2.26
satyam śabde
con la palabra satyam, la Verdad Absoluta — CC Madhya-līlā 20.360
satyām
poseyendo — Śrīmad-bhāgavatam 2.2.4
cuando existe — Śrīmad-bhāgavatam 3.30.5