Skip to main content

ŚB 4.24.8

Devanagari

हविर्धानाद्धविर्धानी विदुरासूत षट्‌सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥

Text

havirdhānād dhavirdhānī
vidurāsūta ṣaṭ sutān
barhiṣadaṁ gayaṁ śuklaṁ
kṛṣṇaṁ satyaṁ jitavratam

Synonyms

havirdhānāt — from Havirdhāna; havirdhānī — the name of the wife of Havirdhāna; vidura — O Vidura; asūta — gave birth; ṣaṭ — six; sutān — sons; barhiṣadam — of the name Barhiṣat; gayam — of the name Gaya; śuklam — of the name Śukla; kṛṣṇam — of the name Kṛṣṇa; satyam — of the name Satya; jitavratam — of the name Jitavrata.

Translation

Havirdhāna, the son of Mahārāja Antardhāna, had a wife named Havirdhānī, who gave birth to six sons, named Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya and Jitavrata.