Skip to main content

VERSO 1

Text 1

Texto

Texto

maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata
maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata

Sinônimos

Palabra por palabra

maitreyaḥ uvāca — Maitreya continuou a falar; atha — assim; tasya — seu; punaḥ — novamente; vipraiḥ — pelos brāhmaṇas; aputrasya — sem filho; mahīpateḥ — do rei; bāhubhyām — dos braços; mathyamānābhyām — sendo agitados; mithunam — um casal; samapadyata — nasceu.

maitreyaḥ uvāca — Maitreya continuó hablando; atha — así; tasya — su; punaḥ — de nuevo; vipraiḥ — por los brāhmaṇas; aputrasya — sin hijo; mahīpateḥ — del rey; bāhubhyām — de los brazos; mathyamānābhyām — al ser agitados; mithunam — una pareja; samapadyata — nació.

Tradução

Traducción

O grande sábio Maitreya prosseguiu: Meu querido Vidura, assim, os brāhmaṇas e os grandes sábios agitaram novamente os dois braços do corpo morto do rei Vena. Como resultado, surgiu um casal de seus braços.

El gran sabio Maitreya continuó: Mi querido Vidura, los brāhmaṇas y grandes sabios agitaron esta vez los dos brazos del cuerpo muerto del rey Vena. El resultado fue que de los brazos salieron un varón y una mujer.