Skip to main content

VERSO 44

Text 44

Texto

Text

yataḥ pāpīyasī kīrtir
adharmaś ca mahān nṛṇām
yato virodhaḥ sarveṣāṁ
yata ādhir anantakaḥ
yataḥ pāpīyasī kīrtir
adharmaś ca mahān nṛṇām
yato virodhaḥ sarveṣāṁ
yata ādhir anantakaḥ

Sinônimos

Synonyms

yataḥ — por causa de um filho mau; pāpīyasī — pecaminoso; kīrtiḥ — reputação; adharmaḥ — irreligião; ca — também; mahān — grande; nṛṇām — dos homens; yataḥ — das quais; virodhaḥ — desavenças; sarveṣām — de todas as pessoas; yataḥ — da qual; ādhiḥ — ansiedade; anantakaḥ — interminável.

yataḥ — on account of a bad son; pāpīyasī — sinful; kīrtiḥ — reputation; adharmaḥ — irreligion; ca — also; mahān — great; nṛṇām — of men; yataḥ — from which; virodhaḥ — quarrel; sarveṣām — of all people; yataḥ — from which; ādhiḥ — anxiety; anantakaḥ — endless.

Tradução

Translation

Um filho pecaminoso destrói a reputação de uma pessoa. Suas atividades irreligiosas no lar provocam irreligião e desavenças entre todos, e isso não cria nada além de uma ansiedade interminável.

A sinful son causes a person’s reputation to vanish. His irreligious activities at home cause irreligion and quarrel among everyone, and this creates only endless anxiety.