Skip to main content

ŚB 10.57.26

Texto

uvāsa tasyāṁ katicin
mithilāyāṁ samā vibhuḥ
mānitaḥ prīti-yuktena
janakena mahātmanā
tato ’śikṣad gadāṁ kāle
dhārtarāṣṭraḥ suyodhanaḥ

Sinônimos

uvāsa — morou; tasyām — lá; katicit — vários; mithilāyām — em Mi­thilā; samāḥ — anos; vibhuḥ — o Senhor onipotente, Śrī Balarāma; māni­taḥ — honrado; prīti-yuktena — afetuoso; janakena — pelo rei Janaka (Videha); mahā-ātmanā — a grande alma; tataḥ — então; aśikṣat — aprendeu; gadām — a maça; kāle — em tempo; dhārtarāṣṭraḥ — o filho de Dhṛtarāṣṭra; suyodhanaḥ — Duryodhana.

Tradução

O onipotente Senhor Balarāma permaneceu em Mithilā por vários anos, honrado por Seu afetuoso devoto Janaka Mahārāja. Durante esse tempo, o filho de Dhṛtarāṣṭra, Duryodhana, apren­deu com Balarāma a arte de lutar com a maça.