Skip to main content

VERSO 26

Text 26

Texto

Text

uvāsa tasyāṁ katicin
mithilāyāṁ samā vibhuḥ
mānitaḥ prīti-yuktena
janakena mahātmanā
tato ’śikṣad gadāṁ kāle
dhārtarāṣṭraḥ suyodhanaḥ
uvāsa tasyāṁ katicin
mithilāyāṁ samā vibhuḥ
mānitaḥ prīti-yuktena
janakena mahātmanā
tato ’śikṣad gadāṁ kāle
dhārtarāṣṭraḥ suyodhanaḥ

Sinônimos

Synonyms

uvāsa — morou; tasyām — lá; katicit — vários; mithilāyām — em Mi­thilā; samāḥ — anos; vibhuḥ — o Senhor onipotente, Śrī Balarāma; māni­taḥ — honrado; prīti-yuktena — afetuoso; janakena — pelo rei Janaka (Videha); mahā-ātmanā — a grande alma; tataḥ — então; aśikṣat — aprendeu; gadām — a maça; kāle — em tempo; dhārtarāṣṭraḥ — o filho de Dhṛtarāṣṭra; suyodhanaḥ — Duryodhana.

uvāsa — He lived; tasyām — there; katicit — several; mithilāyām — in Mithila; samāḥ — years; vibhuḥ — the almighty Lord, Śrī Balarāma; mānitaḥ — honored; prīti-yuktena — affectionate; janakena — by King Janaka (Videha); mahā-ātmanā — the great soul; tataḥ — then; aśikṣat — learned; gadām — the club; kāle — in time; dhārtarāṣṭraḥ — the son of Dhṛtarāṣṭra; suyodhanaḥ — Duryodhana.

Tradução

Translation

O onipotente Senhor Balarāma permaneceu em Mithilā por vários anos, honrado por Seu afetuoso devoto Janaka Mahārāja. Durante esse tempo, o filho de Dhṛtarāṣṭra, Duryodhana, apren­deu com Balarāma a arte de lutar com a maça.

The almighty Lord Balarāma stayed in Mithilā for several years, honored by His affectionate devotee Janaka Mahārāja. During that time Dhṛtarāṣṭra’s son Duryodhana learned from Balarāma the art of fighting with a club.