Skip to main content

ŚB 10.57.26

Devanagari

उवास तस्यां कतिचिन्मिथिलायां समा विभु: ।
मानित: प्रीतियुक्तेन जनकेन महात्मना ।
ततोऽशिक्षद् गदां काले धार्तराष्ट्र: सुयोधन: ॥ २६ ॥

Text

uvāsa tasyāṁ katicin
mithilāyāṁ samā vibhuḥ
mānitaḥ prīti-yuktena
janakena mahātmanā
tato ’śikṣad gadāṁ kāle
dhārtarāṣṭraḥ suyodhanaḥ

Synonyms

uvāsa — He lived; tasyām — there; katicit — several; mithilāyām — in Mithila; samāḥ — years; vibhuḥ — the almighty Lord, Śrī Balarāma; mānitaḥ — honored; prīti-yuktena — affectionate; janakena — by King Janaka (Videha); mahā-ātmanā — the great soul; tataḥ — then; aśikṣat — learned; gadām — the club; kāle — in time; dhārtarāṣṭraḥ — the son of Dhṛtarāṣṭra; suyodhanaḥ — Duryodhana.

Translation

The almighty Lord Balarāma stayed in Mithilā for several years, honored by His affectionate devotee Janaka Mahārāja. During that time Dhṛtarāṣṭra’s son Duryodhana learned from Balarāma the art of fighting with a club.