Skip to main content

TEXT 6

TEXT 6

Tekst

Text

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — ja; vikrāntaḥ — võimas; uttamaujāḥ — Uttamaujā; ca — ja; vīrya-vān — väga tugev; saubhadraḥ — Subhadrā poeg; draupadeyāḥ — Draupadī pojad; ca — ja; sarve — kõik; eva — kindlasti; mahā-rathāḥ — võimsad vankrisõdalased.

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

Translation

Translation

Seal on võimas Yudhāmanyu, väga tugev Uttamaujā, Subhadrā poeg ja Draupadī pojad. Kõik need sõjamehed on vägevad vankrisõdalased.

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.