Skip to main content

TEXT 6

TEXT 6

Tekst

Texte

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — ja; vikrāntaḥ — võimas; uttamaujāḥ — Uttamaujā; ca — ja; vīrya-vān — väga tugev; saubhadraḥ — Subhadrā poeg; draupadeyāḥ — Draupadī pojad; ca — ja; sarve — kõik; eva — kindlasti; mahā-rathāḥ — võimsad vankrisõdalased.

yudhāmanyuḥ: Yudhāmanyu; ca: et; vikrāntaḥ: valeureux; uttamaujāḥ: Uttamaujā; ca: et; vīrya-vān: très puissant; saubhadraḥ: le fils de Subhadrā; draupadeyāḥ: les fils de Draupadī; ca: et; sarve: tous; eva: certes; mahā-rathāḥ: de grands combattants sur char.

Translation

Translation

Seal on võimas Yudhāmanyu, väga tugev Uttamaujā, Subhadrā poeg ja Draupadī pojad. Kõik need sõjamehed on vägevad vankrisõdalased.

Il y a le valeureux Yudhāmanyu, le très puissant Uttamaujā, le fils de Subhadrā et les fils de Draupadī. Tous ces guerriers excellent au combat sur char.