Skip to main content

TEXT 6

TEXT 6

Devanagari

Devanagari

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

Text

Tekst

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

yudhāmanyuḥ — Yudhāmanyu; ca — ja; vikrāntaḥ — võimas; uttamaujāḥ — Uttamaujā; ca — ja; vīrya-vān — väga tugev; saubhadraḥ — Subhadrā poeg; draupadeyāḥ — Draupadī pojad; ca — ja; sarve — kõik; eva — kindlasti; mahā-rathāḥ — võimsad vankrisõdalased.

Translation

Translation

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.

Seal on võimas Yudhāmanyu, väga tugev Uttamaujā, Subhadrā poeg ja Draupadī pojad. Kõik need sõjamehed on vägevad vankrisõdalased.