Skip to main content

Text 41

Text 41

Texto

Text

kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā
kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā

Palabra por palabra

Synonyms

kaṁsavatyām — en el vientre de Kaṁsavatī; devaśravasaḥ — de Devaśravā, un hermano de Vasudeva; suvīraḥ — Suvīra; iṣumān — Iṣumān; tathā — así como; bakaḥ — Baka; kaṅkāt — de Kaṅka; tu — en verdad; kaṅkāyām — en su esposa, llamada Kaṅkā; satyajit — Satyajit; purujit — Purujit; tathā — así como.

kaṁsavatyām — in the womb of Kaṁsavatī; devaśravasaḥ — from Devaśravā, a brother of Vasudeva’s; suvīraḥ — Suvīra; iṣumān — Iṣumān; tathā — as well as; bakaḥ — Baka; kaṅkāt — from Kaṅka; tu — indeed; kaṅkāyām — in his wife, named Kaṅkā; satyajit — Satyajit; purujit — Purujit; tathā — as well as.

Traducción

Translation

Devaśravā, otro hermano de Vasudeva, se casó con Kaṁsavatī, en la cual engendró a sus dos hijos, Suvīra e Iṣumān. Kaṅka engendró en su esposa Kaṅkā tres hijos: Baka, Satyajit y Purujit.

Vasudeva’s brother named Devaśravā married Kaṁsavatī, by whom he begot two sons, named Suvīra and Iṣumān. Kaṅka, by his wife Kaṅkā, begot three sons, named Baka, Satyajit and Purujit.