Skip to main content

Text 42

Text 42

Texto

Text

sṛñjayo rāṣṭrapālyāṁ ca
vṛṣa-durmarṣaṇādikān
harikeśa-hiraṇyākṣau
śūrabhūmyāṁ ca śyāmakaḥ
sṛñjayo rāṣṭrapālyāṁ ca
vṛṣa-durmarṣaṇādikān
harikeśa-hiraṇyākṣau
śūrabhūmyāṁ ca śyāmakaḥ

Palabra por palabra

Synonyms

sṛñjayaḥ — Sṛñjaya; rāṣṭrapālyām — en su esposa, Rāṣṭrapālikā; ca — y; vṛṣa-durmarṣaṇa-ādikān — engendró a Vṛṣa, Durmarṣaṇa y otros hijos; harikeśa — Harikeśa; hiraṇyākṣau — y Hiraṇyākṣa; śūrabhūmyām — en el vientre de Śūrabhūmi; ca — y; śyāmakaḥ — el rey Śyāmaka.

sṛñjayaḥ — Sṛñjaya; rāṣṭrapālyām — through his wife, Rāṣṭrapālikā; ca — and; vṛṣa-durmarṣaṇa-ādikān — begot sons headed by Vṛṣa and Durmarṣaṇa; harikeśa — Harikeśa; hiraṇyākṣau — and Hiraṇyākṣa; śūrabhūmyām — in the womb of Śūrabhūmi; ca — and; śyāmakaḥ — King Śyāmaka.

Traducción

Translation

El rey Sṛñjaya engendró varios hijos en su esposa, Rāṣṭrapālikā. Los principales fueron Vṛṣa y Durmarṣaṇa. El rey Śyāmaka engendró dos hijos, Harikeśa y Hiraṇyākṣa, en su esposa, Śūrabhūmi.

King Sṛñjaya, by his wife, Rāṣṭrapālikā, begot sons headed by Vṛṣa and Durmarṣaṇa. King Śyāmaka, by his wife, Śūrabhūmi, begot two sons, named Harikeśa and Hiraṇyākṣa.