Skip to main content

Text 28

Text 28

Texto

Text

yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā
yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā

Palabra por palabra

Synonyms

yuyodha — luchó; baliḥ — Mahārāja Bali; indreṇa — con el rey Indra; tārakeṇa — con Tāraka; guhaḥ — Kārttikeya; asyata — ocupados en luchar; varuṇaḥ — el semidiós Varuṇa; hetinā — con Heti; ayudhyat — lucharon el uno contra el otro; mitraḥ — el semidiós Mitra; rājan — ¡oh, rey!; prahetinā — con Praheti.

yuyodha — fought; baliḥ — Mahārāja Bali; indreṇa — with King Indra; tārakeṇa — with Tāraka; guhaḥ — Kārttikeya; asyata — engaged in fighting; varuṇaḥ — the demigod Varuṇa; hetinā — with Heti; ayudhyat — fought one another; mitraḥ — the demigod Mitra; rājan — O King; prahetinā — with Praheti.

Traducción

Translation

¡Oh, rey!, Mahārāja Bali luchó contra Indra, Kārttikeya con Tāraka, Varuṇa con Heti, y Mitra con Praheti.

O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti.