Skip to main content

ŚB 8.10.28

Devanagari

युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।
वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना ॥ २८ ॥

Text

yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā

Synonyms

yuyodha — fought; baliḥ — Mahārāja Bali; indreṇa — with King Indra; tārakeṇa — with Tāraka; guhaḥ — Kārttikeya; asyata — engaged in fighting; varuṇaḥ — the demigod Varuṇa; hetinā — with Heti; ayudhyat — fought one another; mitraḥ — the demigod Mitra; rājan — O King; prahetinā — with Praheti.

Translation

O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti.