Skip to main content

Text 29

Text 29

Texto

Text

yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ
yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ

Palabra por palabra

Synonyms

yamaḥ — Yamarāja; tu — en verdad; kālanābhena — con Kālanābha; viśvakarmā — Viśvakarmā; mayena — con Maya; vai — en verdad; śambaraḥ — Śambara; yuyudhe — luchó; tvaṣṭrā — con Tvaṣṭā; savitrā — con el dios del Sol; tu — en verdad; virocanaḥ — el demonio Virocana.

yamaḥ — Yamarāja; tu — indeed; kālanābhena — with Kālanābha; viśvakarmā — Viśvakarmā; mayena — with Maya; vai — indeed; śambaraḥ — Śambara; yuyudhe — fought; tvaṣṭrā — with Tvaṣṭā; savitrā — with the sun-god; tu — indeed; virocanaḥ — the demon Virocana.

Traducción

Translation

Yamarāja luchó con Kālanābha, Viśvakarmā con Maya Dānava, Tvaṣṭā con Śambara, y el dios del Sol con Virocana.

Yamarāja fought with Kālanābha, Viśvakarmā with Maya Dānava, Tvaṣṭā with Śambara, and the sun-god with Virocana.