Skip to main content

Text 28

Text 28

Devanagari

Devanagari

युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।
वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना ॥ २८ ॥

Text

Texto

yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā
yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā

Synonyms

Palabra por palabra

yuyodha — fought; baliḥ — Mahārāja Bali; indreṇa — with King Indra; tārakeṇa — with Tāraka; guhaḥ — Kārttikeya; asyata — engaged in fighting; varuṇaḥ — the demigod Varuṇa; hetinā — with Heti; ayudhyat — fought one another; mitraḥ — the demigod Mitra; rājan — O King; prahetinā — with Praheti.

yuyodha — luchó; baliḥ — Mahārāja Bali; indreṇa — con el rey Indra; tārakeṇa — con Tāraka; guhaḥ — Kārttikeya; asyata — ocupados en luchar; varuṇaḥ — el semidiós Varuṇa; hetinā — con Heti; ayudhyat — lucharon el uno contra el otro; mitraḥ — el semidiós Mitra; rājan — ¡oh, rey!; prahetinā — con Praheti.

Translation

Traducción

O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti.

¡Oh, rey!, Mahārāja Bali luchó contra Indra, Kārttikeya con Tāraka, Varuṇa con Heti, y Mitra con Praheti.