Skip to main content

Śrīmad-bhāgavatam 8.10.28

Verš

yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā

Synonyma

yuyodha — bojoval; baliḥ — Mahārāja Bali; indreṇa — s králem Indrou; tārakeṇa — s Tārakou; guhaḥ — Kārttikeya; asyata — pustil se do boje; varuṇaḥ — polobůh Varuṇa; hetinā — s Hetim; ayudhyat — bojovali proti sobě; mitraḥ — Mitra; rājan — ó králi; prahetinā — s Prahetim.

Překlad

Ó králi, Mahārāja Bali se utkal s Indrou, Kārttikeya s Tārakou, Varuṇa s Hetim a Mitra s Prahetim.