Skip to main content

Text 33

Text 33

Texto

Text

dṛṣṭvādbhutāni bahuśo
nanda-gopo bṛhadvane
vasudeva-vaco bhūyo
mānayām āsa vismitaḥ
dṛṣṭvādbhutāni bahuśo
nanda-gopo bṛhadvane
vasudeva-vaco bhūyo
mānayām āsa vismitaḥ

Palabra por palabra

Synonyms

dṛṣṭvā — después de ver; adbhutāni — los muy maravillosos y sorprendentes acontecimientos; bahuśaḥ — muchas veces; nanda-gopaḥ — Nanda Mahārāja, el jefe de los pastores de vacas; bṛhadvane — en Bṛhadvana; vasudeva-vacaḥ — las palabras de Vasudeva en Mathurā; bhūyaḥ — una y otra vez; mānayām āsa — aceptó cuán verdaderas eran; vismitaḥ — con gran asombro.

dṛṣṭvā — after seeing; adbhutāni — the very wonderful and astonishing incidents; bahuśaḥ — many times; nanda-gopaḥ — Nanda Mahārāja, the head of the cowherd men; bṛhadvane — in Bṛhadvana; vasudeva-vacaḥ — the words spoken by Vasudeva when Nanda Mahārāja was in Mathurā; bhūyaḥ — again and again; mānayām āsa — accepted how true they were; vismitaḥ — in great astonishment.

Traducción

Translation

Al ver que en Bṛhadvana ocurrían todos estos sucesos, Nanda Mahārāja, cada vez más asombrado, no podía dejar de recordar las palabras de Vasudeva en Mathurā.

Having seen all these incidents in Bṛhadvana, Nanda Mahārāja became more and more astonished, and he remembered the words spoken to him by Vasudeva in Mathurā.