Skip to main content

Text 33

Sloka 33

Texto

Verš

dṛṣṭvādbhutāni bahuśo
nanda-gopo bṛhadvane
vasudeva-vaco bhūyo
mānayām āsa vismitaḥ
dṛṣṭvādbhutāni bahuśo
nanda-gopo bṛhadvane
vasudeva-vaco bhūyo
mānayām āsa vismitaḥ

Palabra por palabra

Synonyma

dṛṣṭvā — después de ver; adbhutāni — los muy maravillosos y sorprendentes acontecimientos; bahuśaḥ — muchas veces; nanda-gopaḥ — Nanda Mahārāja, el jefe de los pastores de vacas; bṛhadvane — en Bṛhadvana; vasudeva-vacaḥ — las palabras de Vasudeva en Mathurā; bhūyaḥ — una y otra vez; mānayām āsa — aceptó cuán verdaderas eran; vismitaḥ — con gran asombro.

dṛṣṭvā — poté, co viděl; adbhutāni — úžasné, udivující události; bahuśaḥ — mnohokrát; nanda-gopaḥ — Nanda Mahārāja, vůdce pastevců krav; bṛhadvane — v Bṛhadvanu; vasudeva-vacaḥ — slova, jež pronesl Vasudeva, když byl Nanda Mahārāja v Mathuře; bhūyaḥ — znovu a znovu; mānayām āsa — uznával jejich pravdivost; vismitaḥ — s velkým údivem.

Traducción

Překlad

Al ver que en Bṛhadvana ocurrían todos estos sucesos, Nanda Mahārāja, cada vez más asombrado, no podía dejar de recordar las palabras de Vasudeva en Mathurā.

Nanda Mahārāja čím dál více žasl, když viděl, co všechno se v Bṛhadvanu děje, a vzpomínal na slova, která mu řekl Vasudeva v Mathuře.