Skip to main content

Text 177

Text 177

Texto

Text

tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī
tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī

Palabra por palabra

Synonyms

tāṅra saṅge — con él; mahāprabhu — Śrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī — tras hablar de temas espirituales; tāṅra — suya; ājñā — orden; lañā — tras recibir; āilā — fue; purī kāmakoṣṭhī — a Kāmakoṣṭhī-purī.

tāṅra saṅge — with him; mahāprabhu — Śrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī — discussing spiritual subject matter; tāṅra — his; ājñā — order; lañā — taking; āilā — came; purī kāmakoṣṭhī — to Kāmakoṣṭhī-purī.

Traducción

Translation

Después de hablar con el Señor Śiva, Śrī Caitanya Mahāprabhu pidió permiso para irse y fue a Kāmakoṣṭhī-purī.

After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī.