Skip to main content

CC Antya-līlā 6.16

Texto

‘mathurā haite prabhu āilā’, — vārtā yabe pāilā
prabhu-pāśa calibāre udyoga karilā

Palabra por palabra

mathurā haite — de Mathurā; prabhu āilā — el Señor Śrī Caitanya Mahāprabhu ha regresado; vārtā — el mensaje; yabe pāilā — cuando recibió; prabhu-pāśa — a ver a Śrī Caitanya Mahāprabhu; calibāre — para ir; udyoga karilā — hizo un esfuerzo.

Traducción

Cuando recibió el mensaje de que el Señor Śrī Caitanya Mahāprabhu había regresado de Mathurā, Raghunātha dāsa se esforzó por ir a los pies de loto del Señor.