Skip to main content

CC Antya-līlā 13.106

Texto

madhye madhye mahāprabhura karena nimantraṇa
ghara-bhāta karena, āra vividha vyañjana

Palabra por palabra

madhye madhye — cada cierto tiempo; mahāprabhura — a Śrī Caitanya Mahāprabhu; karena nimantraṇa — hace invitaciones; ghara-bhāta karena — cocina arroz en casa; āra — y; vividha vyañjana — varios tipos de hortalizas estofadas.

Traducción

Cada cierto tiempo, cocinaba arroz con hortalizas estofadas e invitaba a Śrī Caitanya Mahāprabhu a su casa.