Skip to main content

Word for Word Index

vividha-kusuma-kisalaya-tulasikā-ambubhiḥ
con diversas clases de flores, ramitas y hojas de tulasī, además de agua — Śrīmad-bhāgavatam 5.7.11
vividha-aṅga
variedades de miembros (principios regulativos) — CC Madhya-līlā 22.114
vividha-aṅgena
de distintas partes — Śrīmad-bhāgavatam 3.32.34-36
vividha-karmabhiḥ
mediante diversas actividades fruitivas — Śrīmad-bhāgavatam 3.9.13
vividha-loka
diferentes sistemas planetarios — Śrīmad-bhāgavatam 2.7.5
vividha-loka-yātrā
el sustento de los distintos sistemas planetarios — Śrīmad-bhāgavatam 5.20.41
vividha prakāra
diferentes variedades de. — CC Ādi-līlā 4.264
de distintos tipos. — CC Madhya-līlā 8.263, CC Antya-līlā 10.121
toda clase. — CC Madhya-līlā 14.240
de distintos tipos. — CC Madhya-līlā 15.212
vividha-prakāra
de diversos tipos — CC Antya-līlā 18.104
vividha sevana
variedades de servicio. — CC Ādi-līlā 5.10
vividha-uddeśa
adorar a diversos semidioses con distintos fines — Śrīmad-bhāgavatam 5.4.17
vividha upāya
muchos trucos — CC Madhya-līlā 16.10
vividha-upāyaiḥ
por distintos medios — Śrīmad-bhāgavatam 7.5.18
vividha-vidha
varias clases — CC Ādi-līlā 4.27-28
vividha vidhāna
diversas preparaciones — CC Antya-līlā 10.15-16
vividha vilāsa
variedades de pasatiempos. — CC Ādi-līlā 5.26
vividha
varias — Śrīmad-bhāgavatam 4.1.28, CC Madhya-līlā 15.211
distintas clases — Śrīmad-bhāgavatam 4.5.3
diversas — Śrīmad-bhāgavatam 4.9.16, Śrīmad-bhāgavatam 5.8.20, Śrīmad-bhāgavatam 5.26.7, Śrīmad-bhāgavatam 6.9.43, Śrīmad-bhāgavatam 6.15.21-23, CC Ādi-līlā 16.7
diversidad de — Śrīmad-bhāgavatam 5.2.4
diversos — Śrīmad-bhāgavatam 5.6.17, Śrīmad-bhāgavatam 6.10.27, Śrīmad-bhāgavatam 6.15.25, CC Madhya-līlā 23.71
diversos tipos — Śrīmad-bhāgavatam 5.14.1, CC Madhya-līlā 14.128
diversidad — Śrīmad-bhāgavatam 5.17.13, Śrīmad-bhāgavatam 5.24.10, Śrīmad-bhāgavatam 5.24.10
diversidades — Śrīmad-bhāgavatam 5.20.40, Śrīmad-bhāgavatam 8.3.30
diversas clases de — Śrīmad-bhāgavatam 9.10.16
variedades — CC Ādi-līlā 7.5, CC Ādi-līlā 14.23
variedades de — CC Ādi-līlā 17.7
diversos tipos de — CC Madhya-līlā 1.144
diversos — CC Madhya-līlā 1.148, CC Madhya-līlā 1.255-256, CC Madhya-līlā 11.135-136
varios — CC Madhya-līlā 3.45
diversos tipos — CC Madhya-līlā 4.70
diversas — CC Madhya-līlā 6.189
ciertas — CC Madhya-līlā 20.184
vividha-āyudhaiḥ
con diversas armas. — Śrīmad-bhāgavatam 8.10.6
vividha vyañjana
diversas clases de hortalizas — CC Antya-līlā 2.87
diversos tipos de platos de hortalizas. — CC Antya-līlā 2.101
diversos tipos de verduras estofadas. — CC Antya-līlā 6.110
toda clase de estofados de hortalizas. — CC Antya-līlā 10.134