Skip to main content

Text 102

VERSO 102

Texto

Texto

na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān
na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān

Palabra por palabra

Sinônimos

na tathā—no tanto; me—Mi; priya-tamaḥ—el más querido; ātma-yoniḥ—Brahmā; na śaṅkaraḥ—ni Śaṅkara (Śiva); na ca—ni; saṅkarṣaṇaḥ—Śrī Saṅkarṣaṇa; na—ni; śrīḥ—la diosa de la fortuna; na—ni; eva—ciertamente; ātmā—Mi propia persona; ca—y; yathā—como; bhavān—tú.

na tathā — não tanto; me — Meu; priyatamaḥ — mais querido; ātma-yoniḥ — senhor Brahmā; na śaṅkaraḥ — nem Śaṅkara (senhor Śiva); na ca — nem; saṅkarṣaṇaḥ — Senhor Saṅkarṣaṇa; na — nem; śrīḥ — a deusa da fortuna; na — nem; eva — decerto; ātmā — Meu eu; ca — e; yathā — como; bhavān — tu.

Traducción

Tradução

«¡Oh, Uddhava! Ni Brahmā, ni Śaṅkara, ni Saṅkarṣaṇa, ni Lakṣmī, ni siquiera Mi propia persona es tan querida para Mí como tú.»

“Ó Uddhava! Nem Brahmā, nem Śaṅkara, nem Saṅkarṣaṇa, nem Lakṣmī, nem mesmo Eu próprio – enfim, ninguém Me é tão querido como tu.”

Significado

Comentário

Este verso pertenece al Śrīmad-Bhāgavatam (11.14.15).

SIGNIFICADO—Este verso é do Śrīmad-Bhāgavatam (11.14.15).