Skip to main content

Text 102

Text 102

Texto

Verš

na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān
na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān

Palabra por palabra

Synonyma

na tathā—no tanto; me—Mi; priya-tamaḥ—el más querido; ātma-yoniḥ—Brahmā; na śaṅkaraḥ—ni Śaṅkara (Śiva); na ca—ni; saṅkarṣaṇaḥ—Śrī Saṅkarṣaṇa; na—ni; śrīḥ—la diosa de la fortuna; na—ni; eva—ciertamente; ātmā—Mi propia persona; ca—y; yathā—como; bhavān—tú.

na tathā — ne tolik; me — Můj; priya-tamaḥ — nejdražší; ātma-yoniḥ — Pán Brahmā; na śaṅkaraḥ — ani Śaṅkara (Pán Śiva); na ca — ani; saṅkarṣaṇaḥ — Pán Saṅkarṣaṇa; na — ani; śrīḥ — bohyně štěstí; na — ani; eva — jistě; ātmā — Moje vlastní Já; ca — a; yathā — jako; bhavān — ty.

Traducción

Překlad

«¡Oh, Uddhava! Ni Brahmā, ni Śaṅkara, ni Saṅkarṣaṇa, ni Lakṣmī, ni siquiera Mi propia persona es tan querida para Mí como tú.»

„Ó Uddhavo! Ani Brahmā, ani Śaṅkara, ani Saṅkarṣaṇa, ani Lakṣmī, a dokonce ani Moje vlastní Já Mi není tak drahé jako ty.“

Significado

Význam

Este verso pertenece al Śrīmad-Bhāgavatam (11.14.15).

Tento verš je ze Śrīmad-Bhāgavatamu (11.14.15).