Skip to main content

CC Ādi-līlā 5.6

Texto

sei kṛṣṇa — navadvīpe śrī-caitanya-candra
sei balarāma — saṅge śrī-nityānanda

Palabra por palabra

sei kṛṣṇa—ese Kṛṣṇa original; navadvīpe—en Navadvīpa; śrī-caitanya-candra—Śrī Caitanya Mahāprabhu; sei balarāma—ese Śrī Balarāma; saṅge—con Él; śrī-nityānanda—Śrī Nityānanda.

Traducción

Ese Śrī Kṛṣṇa original advino en Navadvīpa como Śrī Caitanya, y Balarāma advino con Él como Śrī Nityānanda.