Skip to main content

CC Ādi-līlā 12.46

Texto

eta śuni’ mahāprabhu hāsite lāgilā
bolāiyā kamalākānte prasanna ha-ilā

Palabra por palabra

eta śuni’—escuchando así; mahāprabhu—Śrī Caitanya Mahāprabhu; hāsite—a reír; lāgilā—empezó; bolāiyā—llamando; kamalākānte—a Kamalākānta; prasanna—satisfecho; ha-ilā—Se puso.

Traducción

Al oír esto, Śrī Caitanya Mahāprabhu rió satisfecho, y llamó inmediatamente a Kamalākānta Viśvāsa.