Skip to main content

Word for Word Index

prasanna-vadana-ambhojaḥ
Vasudeva, que externamente aparentaba estar muy feliz — Śrīmad-bhāgavatam 10.1.53
prasanna-cāru-sarva-aṅgīm
con un cuerpo cuyas partes eran graciosas y muy hermosas — Śrīmad-bhāgavatam 8.6.3-7
prasanna-cetasaḥ
de los de mente feliz — Bg. 2.65
prasanna-ujjvala-cetasām
cuyos corazones están satisfechos y limpios — CC Madhya-līlā 23.95-98
su-prasanna citta
con actitud feliz — CC Antya-līlā 2.165
ha-ilā prasanna
estás complacido — CC Antya-līlā 7.138
prasanna ha-ilā
Se sintió muy complacido. — CC Antya-līlā 7.141
su-prasanna haila
Se sintió muy complacido — CC Antya-līlā 7.153-154
prasanna hañā
estando complacidos — CC Madhya-līlā 17.7
estando muy complacido — CC Madhya-līlā 20.94
prasanna hañāche
estaba satisfecho — CC Madhya-līlā 13.184
prasanna kara
por favor, trata de calmar — CC Antya-līlā 2.128
prasanna nahe mana
la mente no estaba satisfecha. — CC Antya-līlā 10.147
prasanna-nipuṇena
practicadas con gran satisfacción y maestría — Śrīmad-bhāgavatam 5.4.5
prasanna-ātmā
completamente jubiloso — Bg. 18.54
plenamente dichoso — CC Madhya-līlā 8.65
plenamente dichoso — CC Madhya-līlā 24.132, CC Madhya-līlā 25.155
prasanna
animada — Śrīmad-bhāgavatam 1.2.20
alegre — Śrīmad-bhāgavatam 1.9.24
satisfacción — Śrīmad-bhāgavatam 1.11.10
expresa felicidad — Śrīmad-bhāgavatam 2.2.9
muy complacido — Śrīmad-bhāgavatam 2.9.16
sonriente — Śrīmad-bhāgavatam 3.25.35
alegre — Śrīmad-bhāgavatam 3.28.13
agradable — Śrīmad-bhāgavatam 4.8.45, CC Antya-līlā 1.198
felices — Śrīmad-bhāgavatam 4.24.20
muy alegres — Śrīmad-bhāgavatam 6.4.35-39
estando complacido — CC Ādi-līlā 7.53
satisfecho — CC Ādi-līlā 12.46
satisfacción — CC Ādi-līlā 12.48
jubilosos — CC Ādi-līlā 13.95
alborozadas — CC Ādi-līlā 13.97
satisfecha — CC Ādi-līlā 13.97
muy complacida — CC Madhya-līlā 19.48
satisfecha — CC Madhya-līlā 20.14, CC Antya-līlā 6.274, CC Antya-līlā 10.149
prasanna-vadanam
con un rostro sonriente — Śrīmad-bhāgavatam 3.33.23
prasanna-vaktra
rostro sonriente — Śrīmad-bhāgavatam 6.16.30
prasanna-salilāḥ
las aguas se volvieron claras — Śrīmad-bhāgavatam 10.3.1-5
su-prasanna
muy satisfecha — CC Madhya-līlā 13.187
prasannā
muy satisfecha — Śrīmad-bhāgavatam 9.9.3