Skip to main content

CC Ādi-līlā 12.2

Texto

jaya jaya mahāprabhu śrī-kṛṣṇa-caitanya
jaya jaya nityānanda jayādvaita dhanya

Palabra por palabra

jaya jaya—¡toda gloria!; mahāprabhu—Mahāprabhu; śrī-kṛṣṇa-caitanya—Śrī Kṛṣṇa Caitanya; jaya jaya—¡toda gloria!; nityānanda—al Señor Nityānanda Prabhu; jaya advaita—¡toda gloria a Advaita Prabhu!; dhanya—quienes son todos muy gloriosos.

Traducción

¡Toda gloria a Śrī Caitanya Mahāprabhu! ¡Toda gloria a Śrī Nityānanda! ¡Toda gloria a Śrī Advaita Prabhu! Todos Ellos son gloriosos.