Skip to main content

Word for Word Index

abhidheya nāma
the process called abhidheya, or devotional activities — CC Ādi 7.142
abhidheya-nāma
is called activities in that relationship. — CC Madhya 25.103
nāma-akṣaram
the letters of the name — CC Antya 1.142
amṛta-keli-nāma
named amṛta-keliCC Madhya 4.117
kṛṣṇa-nāma-amṛta
of the nectar of the holy name of Kṛṣṇa — CC Madhya 7.118
nāma-amṛte
in the nectar of the Hare Kṛṣṇa mantraCC Ādi 13.13
nāma-aparādha
offenses in chanting the holy name — CC Madhya 24.336
kāraṇa-arṇava nāma
an ocean called Kāraṇa. — CC Ādi 5.51
avatāra nāma
by the name “incarnation.” — CC Ādi 5.81
the name avatāra. — CC Madhya 20.264
āveśa-avatāra-nāma
all of them are called empowered incarnations. — CC Madhya 20.369
bale kṛṣṇa-nāma
chants the Hare Kṛṣṇa mantraCC Madhya 18.203
nāma-bale
by the strength of this chanting — CC Ādi 10.75
nāma-bheda
different names — CC Madhya 1.18
the difference of names — CC Madhya 20.191
nāma-bhedera
of differences of names — CC Madhya 20.221
śrī-bhāgavata-sandarbha-nāma
the Bhāgavata-sandarbhaCC Madhya 1.43
sthāyi-bhāva-nāma
called sthāyi-bhāva.CC Madhya 23.4
caitanya-nāma
Lord Śrī Caitanya Mahāprabhu’s name — CC Ādi 8.22
the name of Lord Caitanya Mahāprabhu — CC Madhya 1.29
caitanya-dāsa nāma
the name is Caitanya dāsa. — CC Antya 10.142
kṛṣṇa-caitanya-nāma
holy name of Lord Kṛṣṇa Caitanya — CC Antya 11.34
choṭa-haridāsa nāma
a devotee named Choṭa Haridāsa — CC Antya 2.102
kṛṣṇa-nāma-guṇa chāḍi
leaving aside the transcendental qualities and the name of the Lord — CC Madhya 1.270
dhare nāma
is known — CC Ādi 5.91
nāma dhare
takes the name. — CC Madhya 20.263
śeṣa nāma dhare
assumes the name Śeṣa Nāga. — CC Ādi 5.124
nāma dhari’
taking the name — CC Antya 14.47
dharilā nāma
held the name — CC Antya 12.49
hari-nāma-dheyaiḥ
meditating on the holy name of the Lord — CC Ādi 8.25
divya-unmāda-nāma
named transcendental madness — CC Madhya 23.61
kṛṣṇa-nāma diyā
giving them the holy name of Lord Kṛṣṇa — CC Madhya 17.46
nāma-prema diyā
bestowing upon them ecstatic love and the holy name — CC Madhya 17.54
nāma diyā
delivering the holy name — CC Antya 20.107
dui-nāma-milane
by combining the two names — CC Ādi 6.30
dui nāma
two names — CC Madhya 22.165
dui-vidha nāma
two different varieties. — CC Madhya 24.286
dui-nāma
two names (Rāma and Kṛṣṇa) — CC Madhya 9.31
dvādaśa nāma
twelve names — CC Madhya 20.202
dāsa nāma
designated as Dāsa.CC Madhya 10.43