CC Madhya 20.369
Text
‘sanakādi’, ‘nārada’, ‘pṛthu’ ‘paraśurāma’
jīva-rūpa ‘brahmāra’ āveśāvatāra-nāma
jīva-rūpa ‘brahmāra’ āveśāvatāra-nāma
Synonyms
Translation
“Some śaktyāveśa-avatāras are the four Kumāras, Nārada, Mahārāja Pṛthu and Paraśurāma. When a living being is empowered to act as Lord Brahmā, he is also considered a śaktyāveśa-avatāra.