Skip to main content

Text 24

Sloka 24

Devanagari

Dévanágarí

तस्मात् समरथस्तस्य सुत: सत्यरथस्तत: ।
आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भव: ॥ २४ ॥

Text

Verš

tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ
tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ

Synonyms

Synonyma

tasmāt — from Kṣemādhi; samarathaḥ — a son named Samaratha; tasya — from Samaratha; sutaḥ — son; satyarathaḥ — Satyaratha; tataḥ — from him (Satyaratha); āsīt — was born; upaguruḥ — Upaguru; tasmāt — from him; upaguptaḥ — Upagupta; agni-sambhavaḥ — a partial expansion of the demigod Agni.

tasmāt — Kṣemādhiho; samarathaḥ — syn jménem Samaratha; tasya — Samarathy; sutaḥ — syn; satyarathaḥ — Satyaratha; tataḥ — jemu (Satyarathovi); āsīt — narodil se; upaguruḥ — Upaguru; tasmāt — jemu; upaguptaḥ — Upagupta; agni-sambhavaḥ — částečná expanze poloboha Agniho.

Translation

Překlad

The son of Kṣemādhi was Samaratha, and his son was Satyaratha. The son of Satyaratha was Upaguru, and the son of Upaguru was Upagupta, a partial expansion of the fire-god.

Kṣemādhi měl syna Samarathu a jeho synem byl Satyaratha. Synem Satyarathy byl Upaguru, jehož synem byl Upagupta, částečná expanze boha ohně.