Skip to main content

Text 25

Sloka 25

Devanagari

Dévanágarí

वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषण: ।
श्रुतस्ततो जयस्तस्माद् विजयोऽस्माद‍ृत: सुत: ॥ २५ ॥

Text

Verš

vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ
vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ

Synonyms

Synonyma

vasvanantaḥ — Vasvananta; atha — thereafter (the son of Upagupta); tat-putraḥ — his son; yuyudhaḥ — by the name Yuyudha; yat — from Yuyudha; subhāṣaṇaḥ — a son named Subhāṣaṇa; śrutaḥ tataḥ — and the son of Subhāṣaṇa was Śruta; jayaḥ tasmāt — the son of Śruta was Jaya; vijayaḥ — a son named Vijaya; asmāt — from Jaya; ṛtaḥ — Ṛta; sutaḥ — a son.

vasvanantaḥ — Vasvananta; atha — poté (syn Upagupty); tat-putraḥ — jeho syn; yuyudhaḥ — jménem Yuyudha; yat — Yuyudhovi; subhāṣaṇaḥ — syn jménem Subhāṣaṇa; śrutaḥ tataḥ — a synem Subhāṣaṇy byl Śruta; jayaḥ tasmāt — Śrutovi se narodil Jaya; vijayaḥ — syn jménem Vijaya; asmāt — Jayovi; ṛtaḥ — Ṛta; sutaḥ — syn.

Translation

Překlad

The son of Upagupta was Vasvananta, the son of Vasvananta was Yuyudha, the son of Yuyudha was Subhāṣaṇa, and the son of Subhāṣaṇa was Śruta. The son of Śruta was Jaya, from whom there came Vijaya. The son of Vijaya was Ṛta.

Syn Upagupty se jmenoval Vasvananta, syn Vasvananty se jmenoval Yuyudha, jeho synem byl Subhāṣaṇa a synem Subhāṣaṇy se stal Śruta. Śrutovi se narodil Jaya a jemu zase Vijaya. Vijayův syn nesl jméno Ṛta.