Skip to main content

Text 31

Sloka 31

Devanagari

Dévanágarí

देवा: सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पति: ।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥ ३१ ॥

Text

Verš

devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā
devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā

Synonyms

Synonyma

devāḥ — the demigods; sukarma — the Sukarmās; sutrāma-saṁjñāḥ — and the Sutrāmas; indraḥ — the king of heaven; divaspatiḥ — Divaspati; nirmoka — Nirmoka; tattvadarśa-ādyāḥ — and others, like Tattvadarśa; bhaviṣyanti — will become; ṛṣayaḥ — the seven sages; tadā — at that time.

devāḥ — polobozi; sukarma — Sukarmové; sutrāma-saṁjñāḥ — a Sutrāmové; indraḥ — král nebes; divaspatiḥ — Divaspati; nirmoka — Nirmoka; tattvadarśa-ādyāḥ — a další, jako Tattvadarśa; bhaviṣyanti — stanou se; ṛṣayaḥ — sedm mudrců; tadā — tehdy.

Translation

Překlad

In the thirteenth manvantara, the Sukarmās and Sutrāmas will be among the demigods, Divaspati will be the king of heaven, and Nirmoka and Tattvadarśa will be among the seven sages.

V třinácté manvantaře budou k polobohům patřit Sukarmové a Sutrāmové, Divaspati bude králem nebes a Nirmoka a Tattvadarśa budou patřit k sedmi mudrcům.