Skip to main content

Text 31

Text 31

Devanagari

Devanagari

देवा: सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पति: ।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥ ३१ ॥

Text

Texto

devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā
devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā

Synonyms

Palabra por palabra

devāḥ — the demigods; sukarma — the Sukarmās; sutrāma-saṁjñāḥ — and the Sutrāmas; indraḥ — the king of heaven; divaspatiḥ — Divaspati; nirmoka — Nirmoka; tattvadarśa-ādyāḥ — and others, like Tattvadarśa; bhaviṣyanti — will become; ṛṣayaḥ — the seven sages; tadā — at that time.

devāḥ — los semidioses; sukarma — los sukarmās; sutrāma-saṁjñāḥ — y los sutrāmās; indraḥ — el rey del cielo; divaspatiḥ — Divaspati; nirmoka — Nirmoka; tattvadarśa-ādyāḥ — y otros, como Tattvadarśa; bhaviṣyanti — serán; ṛṣayaḥ — los siete sabios; tadā — en esa época.

Translation

Traducción

In the thirteenth manvantara, the Sukarmās and Sutrāmas will be among the demigods, Divaspati will be the king of heaven, and Nirmoka and Tattvadarśa will be among the seven sages.

En el decimotercer manvantara, los sukarmās y los sutrāmās serán semidioses; el rey del cielo será Divaspati, y entre los siete sabios estarán Nirmoka y Tattvadarśa.