Skip to main content

Text 17

VERSO 17

Devanagari

Devanagari

श्रीशुक उवाच
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।
द‍ृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ १७ ॥

Text

Texto

śrī-śuka uvāca
iti mantropaniṣadaṁ
vyāharantaṁ samāhitam
dṛṣṭvāsurā yātudhānā
jagdhum abhyadravan kṣudhā
śrī-śuka uvāca
iti mantropaniṣadaṁ
vyāharantaṁ samāhitam
dṛṣṭvāsurā yātudhānā
jagdhum abhyadravan kṣudhā

Synonyms

Sinônimos

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; mantra-upaniṣadam — the Vedic mantra (uttered by Svāyambhuva Manu); vyāharantam — taught or chanted; samāhitam — concentrated the mind (without being agitated by material conditions); dṛṣṭvā — upon seeing (him); asurāḥ — the demons; yātudhānāḥ — the Rākṣasas; jagdhum — desired to devour; abhyadravan — running very fast; kṣudhā — to satisfy their appetite.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; iti — assim; mantra-upaniṣadam — o mantra védico (proferido por Svāyambhuva Manu); vyāharantam — ensinado ou cantado; samāhitam — con­centrou a mente (sem se deixar agitar pelas condições materiais); dṛṣṭvā — ao verem (a ele); asurā — os demônios; yātudhānāḥ — os Rākṣasas; jagdhum — desejaram devorar; abhyadravan — correndo em grande velocidade; kṣudhā — para satisfazer seu apetite.

Translation

Tradução

Śukadeva Gosvāmī continued: Svāyambhuva Manu was thus in a trance, chanting the mantras of Vedic instruction known as the Upaniṣads. Upon seeing him, the Rākṣasas and asuras, being very hungry, wanted to devour him. Therefore they ran after him with great speed.

Śukadeva Gosvāmī prosseguiu: Svāyambhuva Manu estava, então, em um transe, cantando os mantras de instrução védica co­nhecidos como as Upaniṣads. Ao verem-no, os Rākṣasas e os asuras, estando famintos, quiseram devorá-lo. Portanto, perseguiram-no com grande velocidade.