Skip to main content

Text 18

VERSO 18

Devanagari

Devanagari

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणा: सप्त चतुर्दश मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्‌नानानामान: पृथक्‌कर्मभिर्द्वन्द्वश उपासते ॥ १८ ॥

Text

Texto

tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṁ sūryam ātmānaṁ nānā-nāmānaṁ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate.
tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṁ sūryam ātmānaṁ nānā-nāmānaṁ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate.

Synonyms

Sinônimos

tathā — similarly; anye — others; ca — also; ṛṣayaḥ — saintly persons; gandharva-apsarasaḥ — Gandharvas and Apsarās; nāgāḥ — Nāga snakes; grāmaṇyaḥ — Yakṣas; yātudhānāḥ — Rākṣasas; devāḥ — demigods; iti — thus; eka-ekaśaḥ — one by one; gaṇāḥ — groups; sapta — seven; caturdaśa — fourteen in number; māsi māsi — in every month; bhagavantam — unto the most powerful demigod; sūryam — the sun-god; ātmānam — the life of the universe; nānā — various; nāmānam — who possesses names; pṛthak — separate; nānā-nāmānaḥ — having various names; pṛthak — separate; karmabhiḥ — by ritualistic ceremonies; dvandvaśaḥ — in groups of two; upāsate — worship.

tathā — igualmente; anye — outras; ca — também; ṛṣayaḥ — pessoas santas; gandharva-apsarasaḥ — Gandharvas e Apsarās; nāgāḥ — serpentes Nāgas; grāmaṇyaḥ — Yakṣas; yātudhānāḥ — Rākṣasas; devāḥ — semideuses; iti — assim; eka-ekaśaḥ — um por um; gaṇāḥ — grupos; sapta — sete; caturdaśa — em número de quatorze; māsi māsi — em cada mês; bhagavantam — ao poderosíssimo semideus; sūryam — o deus do Sol; ātmānam — a vida do universo; nānā — vários; nāmānam — que possui nomes; pṛthak — separados; nānā-nāmānaḥ — tendo vários nomes; pṛthak — separadas; karmabhiḥ — por cerimônias ritualísticas; dvandvaśaḥ — em grupos de dois; upāsate — adoram.

Translation

Tradução

Similarly, fourteen other saints, Gandharvas, Apsarās, Nāgas, Yakṣas, Rākṣasas and demigods, who are divided into groups of two, assume different names every month and continuously perform different ritualistic ceremonies to worship the Supreme Lord as the most powerful demigod Sūryadeva, who holds many names.

Do mesmo modo, outros quatorze santos, os Gandharvas, as Apsarās, os Nāgas, os Yakṣas, os Rākṣasas e semideuses, que se dividem aos pares, assumem diferentes nomes todos os meses e continuamente executam diferentes cerimônias ritualísticas para adorar o Senhor Supremo como o poderosíssimo semideus Sūryadeva, que tem muitos nomes.

Purport

Comentário

In the Viṣṇu Purāṇa it is said:

SIGNIFICADO—No Viṣṇu Purāṇa, declara-se:

stuvanti munayaḥ sūryaṁ
gandharvair gīyate puraḥ
nṛtyanto ’psaraso yānti
sūryasyānu niśācarāḥ
stuvanti munayaḥ sūryaṁ
gandharvair gīyate puraḥ
nṛtyanto ’psaraso yānti
sūryasyānu niśācarāḥ
vahanti pannagā yakṣaiḥ
kriyate ’bhiṣusaṅgrahaḥ
vālikhilyās tathaivainaṁ
parivārya samāsate
vahanti pannagā yakṣaiḥ
kriyate ’bhiṣusaṅgrahaḥ
vālikhilyās tathaivainaṁ
parivārya samāsate
so ’yaṁ sapta-gaṇaḥ sūrya-
maṇḍale muni-sattama
himoṣṇa vāri-vṛṣṭīṇāṁ
hetutve samayaṁ gataḥ
so ’yaṁ sapta-gaṇaḥ sūrya-
maṇḍale muni-sattama
himoṣṇa vāri-vṛṣṭīṇāṁ
hetutve samayaṁ gataḥ

Worshiping the most powerful demigod Sūrya, the Gandharvas sing in front of him, the Apsarās dance before the chariot, the Niśācaras follow the chariot, the Pannagas decorate the chariot, the Yakṣas guard the chariot, and the saints called the Vālikhilyas surround the sun-god and offer prayers. The seven groups of fourteen associates arrange the proper times for regular snow, heat and rain throughout the universe.

Adorando o poderosíssimo semideus Sūrya, os Gandharvas cantam diante dele, as Apsarās dançam diante de sua quadriga, os Niśācaras seguem a quadriga, os Pannagas decoram a quadriga, os Yakṣas protegem a quadriga e os santos chamados Vālikhilyas cercam o deus do Sol e lhe oferecem orações. Os sete grupos de quatorze associados determinam as épocas adequadas à neve, ao calor e às chuvas regulares em todo o universo.