Skip to main content

Text 18

Text 18

Devanagari

Devanagari

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणा: सप्त चतुर्दश मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्‌नानानामान: पृथक्‌कर्मभिर्द्वन्द्वश उपासते ॥ १८ ॥

Text

Texto

tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṁ sūryam ātmānaṁ nānā-nāmānaṁ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate.
tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṁ sūryam ātmānaṁ nānā-nāmānaṁ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate.

Synonyms

Palabra por palabra

tathā — similarly; anye — others; ca — also; ṛṣayaḥ — saintly persons; gandharva-apsarasaḥ — Gandharvas and Apsarās; nāgāḥ — Nāga snakes; grāmaṇyaḥ — Yakṣas; yātudhānāḥ — Rākṣasas; devāḥ — demigods; iti — thus; eka-ekaśaḥ — one by one; gaṇāḥ — groups; sapta — seven; caturdaśa — fourteen in number; māsi māsi — in every month; bhagavantam — unto the most powerful demigod; sūryam — the sun-god; ātmānam — the life of the universe; nānā — various; nāmānam — who possesses names; pṛthak — separate; nānā-nāmānaḥ — having various names; pṛthak — separate; karmabhiḥ — by ritualistic ceremonies; dvandvaśaḥ — in groups of two; upāsate — worship.

tathā — de manera similar; anye — otros; ca — también; ṛṣayaḥ — personas santas; gandharva-apsarasaḥ — gandharvas yapsarās; nāgāḥ — serpientes nāgas; grāmaṇyaḥ — yakṣas; yātudhānāḥ — rākṣasas; devāḥ — semidioses; iti — así; eka-ekaśaḥ — uno por uno; gaṇāḥ — grupos; sapta — siete; caturdaśa — un total de catorce; māsi māsi — en cada mes; bhagavantam — al poderosísimo semidiós; sūryam — al dios del Sol; ātmānam — la vida del universo; nānā — diversos; nāmānam — que posee nombres; pṛthak — separados; nānā-nāmānaḥ — con diversos nombres; pṛthak — separados; karmabhiḥ — con ceremonias rituales; dvandvaśaḥ — en grupos de dos; upāsate — adoran.

Translation

Traducción

Similarly, fourteen other saints, Gandharvas, Apsarās, Nāgas, Yakṣas, Rākṣasas and demigods, who are divided into groups of two, assume different names every month and continuously perform different ritualistic ceremonies to worship the Supreme Lord as the most powerful demigod Sūryadeva, who holds many names.

De manera similar, hay otros catorce santos, gandharvas, apsarās, nāgas, yakṣas, rākṣasas y semidioses, divididos en grupos de dos, que cada mes reciben nombres diferentes y están continuamente celebrando diversas ceremonias rituales para adorar al Señor Supremo en la forma de Sūryadeva, el poderosísimo semidiós de muchos nombres.

Purport

Significado

In the Viṣṇu Purāṇa it is said:

En el Viṣṇu Purāṇa se dice:

stuvanti munayaḥ sūryaṁ
gandharvair gīyate puraḥ
nṛtyanto ’psaraso yānti
sūryasyānu niśācarāḥ
stuvanti munayaḥ sūryaṁ
gandharvair gīyate puraḥ
nṛtyanto ’psaraso yānti
sūryasyānu niśācarāḥ
vahanti pannagā yakṣaiḥ
kriyate ’bhiṣusaṅgrahaḥ
vālikhilyās tathaivainaṁ
parivārya samāsate
vahanti pannagā yakṣaiḥ
kriyate ’bhiṣusaṅgrahaḥ
vālikhilyās tathaivainaṁ
parivārya samāsate
so ’yaṁ sapta-gaṇaḥ sūrya-
maṇḍale muni-sattama
himoṣṇa vāri-vṛṣṭīṇāṁ
hetutve samayaṁ gataḥ
so ’yaṁ sapta-gaṇaḥ sūrya-
maṇḍale muni-sattama
himoṣṇa vāri-vṛṣṭīṇāṁ
hetutve samayaṁ gataḥ

Worshiping the most powerful demigod Sūrya, the Gandharvas sing in front of him, the Apsarās dance before the chariot, the Niśācaras follow the chariot, the Pannagas decorate the chariot, the Yakṣas guard the chariot, and the saints called the Vālikhilyas surround the sun-god and offer prayers. The seven groups of fourteen associates arrange the proper times for regular snow, heat and rain throughout the universe.

Adorando al poderosísimo semidiós Sūrya, los gandharvas cantan y las apsarās danzan ante él; los niśācaras siguen su cuadriga, los pannagas la decoran, los yakṣas la protegen, y los santos vālikhiliyas rodean al dios del Sol y le ofrecen oraciones. Los siete grupos de catorce acompañantes se encargan de disponer los momentos adecuados para la nieve, el calor y la lluvia en los distintos rincones del universo.