Text 5
Text 5
Devanagari
Devanagari
एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विप: ।
पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५ ॥
पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५ ॥
Text
Texto
evaṁ madāndha utsikto
niraṅkuśa iva dvipaḥ
paryaṭan ratham āsthāya
kampayann iva rodasī
niraṅkuśa iva dvipaḥ
paryaṭan ratham āsthāya
kampayann iva rodasī
evaṁ madāndha utsikto
niraṅkuśa iva dvipaḥ
paryaṭan ratham āsthāya
kampayann iva rodasī
niraṅkuśa iva dvipaḥ
paryaṭan ratham āsthāya
kampayann iva rodasī
Synonyms
Palabra por palabra
Translation
Traducción
When he became overly blind due to his opulences, King Vena mounted a chariot and, like an uncontrolled elephant, began to travel through the kingdom, causing the sky and earth to tremble wherever he went.
Completamente cegado por sus opulencias, el rey Vena montó en una cuadriga, y, como un elefante fuera de control, comenzó a viajar por todo el reino, haciendo temblar cielo y tierra dondequiera que iba.