Skip to main content

Text 21

Text 21

Devanagari

Devanagari

बहुभिर्यक्षरक्षोभि: पत्त्यश्वरथकुञ्जरै: ।
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसा: ॥ २१ ॥

Text

Texto

bahubhir yakṣa-rakṣobhiḥ
patty-aśva-ratha-kuñjaraiḥ
ātatāyibhir utsṛṣṭā
hiṁsrā vāco ’tivaiśasāḥ
bahubhir yakṣa-rakṣobhiḥ
patty-aśva-ratha-kuñjaraiḥ
ātatāyibhir utsṛṣṭā
hiṁsrā vāco ’tivaiśasāḥ

Synonyms

Palabra por palabra

bahubhiḥ — by many; yakṣa-rakṣobhiḥ — Yakṣas and Rākṣasas; patti — marching on foot; aśva — on horses; ratha — on chariots; kuñjaraiḥ — or on elephants; ātatāyibhiḥ — ruffians; utsṛṣṭāḥ — were uttered; hiṁsrāḥ — cruel; vācaḥ — words; ati-vaiśasāḥ — murderous.

bahubhiḥ — por muchos; yakṣa-rakṣobhiḥ — yakṣas y rākṣasas; patti — avanzando a pie; aśva — sobre caballos; ratha — en carruajes; kuñjaraiḥ — o en elefantes; ātatāyibhiḥ — groseras; utsṛṣṭāḥ — eran pronunciadas; hiṁsrāḥ — crueles; vācaḥ — palabras; ati-vaiśasāḥ — sanguinarias.

Translation

Traducción

Cruel and savage slogans were uttered by hosts of ruffian Yakṣas and Rākṣasas, who all either marched on foot or rode on horses, elephants or chariots.

Hordas de groseros yakṣas y rākṣasas iban vociferando consignas crueles y salvajes, avanzando en grupo, bien a pie o montados en caballos, elefantes o carruajes.