Skip to main content

Text 17

VERSO 17

Devanagari

Devanagari

दिष्‍ट्या कंसो हत: पाप: सानुग: स्वेन पाप्मना ।
साधूनां धर्मशीलानां यदूनां द्वेष्टि य: सदा ॥ १७ ॥

Text

Texto

diṣṭyā kaṁso hataḥ pāpaḥ
sānugaḥ svena pāpmanā
sādhūnāṁ dharma-śīlānāṁ
yadūnāṁ dveṣṭi yaḥ sadā
diṣṭyā kaṁso hataḥ pāpaḥ
sānugaḥ svena pāpmanā
sādhūnāṁ dharma-śīlānāṁ
yadūnāṁ dveṣṭi yaḥ sadā

Synonyms

Sinônimos

diṣṭyā — by good fortune; kaṁsaḥ — King Kaṁsa; hataḥ — has been killed; pāpaḥ — the sinful; sa — along with; anugaḥ — his followers (brothers); svena — because of his own; pāpmanā — sinfulness; sādhūnām — saintly; dharma-śīlānām — always righteous in their behavior; yadūnām — the Yadus; dveṣṭi — hated; yaḥ — who; sadā — always.

diṣṭyā — por boa fortuna; kaṁsaḥ — o rei Kaṁsa; hataḥ — foi morto; pāpaḥ — o pecador; sa — junto de; anugaḥ — seus seguidores (ir­mãos); svena — por causa de sua própria; pāpmanā — pecaminosidade; sādhūnām — santos; dharma-śīlānām — sempre justos em seu comportamento; yadūnām — os Yadus; dveṣṭi — odiou; yaḥ — que; sadā — sempre.

Translation

Tradução

Fortunately, because of his own sins, the sinful Kaṁsa has been killed, along with all his brothers. He always hated the saintly and righteous Yadus.

Felizmente, por causa de seus próprios pecados, o pecador Kaṁsa foi morto, junto de todos os seus irmãos. Ele sempre odiou os santos e justos Yadus.