Skip to main content

Text 164

Text 164

Text

Verš

saṅgete calilā bhaṭṭa, nā yāya bhavane
tāṅre vidāya dilā prabhu aneka yatane
saṅgete calilā bhaṭṭa, nā yāya bhavane
tāṅre vidāya dilā prabhu aneka yatane

Synonyms

Synonyma

saṅgete — along with Him; calilā — began to go; bhaṭṭa — Veṅkaṭa Bhaṭṭa; yāya bhavane — does not return to his home; tāṅre — unto him; vidāya dilā — gave farewell; prabhu — Śrī Caitanya Mahāprabhu; aneka yatane — with great endeavor.

saṅgete — společně s Ním; calilā — vyšel; bhaṭṭa — Veṅkaṭa Bhaṭṭa; yāya bhavane — nevrací se domů; tāṅre — jemu; vidāya dilā — dal sbohem; prabhu — Śrī Caitanya Mahāprabhu; aneka yatane — s velkou námahou.

Translation

Překlad

Veṅkaṭa Bhaṭṭa did not want to return home but also wanted to go with the Lord. It was with great endeavor that Śrī Caitanya Mahāprabhu bade him farewell.

Veṅkaṭa Bhaṭṭa se nechtěl vrátit domů, chtěl jít s Pánem. Śrī Caitanya Mahāprabhu musel vynaložit velké úsilí, aby se s ním rozloučil.