Skip to main content

Text 7

Text 7

Text

Texto

ghare vasi’ kare prabhu nāma saṅkīrtana
advaita āsiyā kare prabhura pūjana
ghare vasi’ kare prabhu nāma saṅkīrtana
advaita āsiyā kare prabhura pūjana

Synonyms

Palabra por palabra

ghare vasi’ — sitting in His room; kare — performs; prabhu — Lord Śrī Caitanya Mahāprabhu; nāma saṅkīrtana — chanting on beads; advaita — Advaita Ācārya; āsiyā — coming; kare — performs; prabhura pūjana — worship of the Lord.

ghare vasi’ — sentado en Su habitación; kare — hace; prabhu — el Señor Śrī Caitanya Mahāprabhu; nāma saṅkīrtana — rezar con un rosario de cuentas; advaita — Advaita Ācārya; āsiyā — viniendo; kare — hace; prabhura pūjana — adoración del Señor.

Translation

Traducción

Sitting in His room, Śrī Caitanya Mahāprabhu would chant on His beads, and Advaita Prabhu would come there to worship the Lord.

Sentado en Su habitación, Śrī Caitanya Mahāprabhu rezaba con Su rosario de cuentas; Advaita Prabhu iba allí a adorar al Señor.