Skip to main content

Text 124

Text 124

Text

Texto

gopīnāthācārya bhaṭṭācārya sārvabhauma
dūre rahi’ dekhe prabhura vaiṣṇava-milana
gopīnāthācārya bhaṭṭācārya sārvabhauma
dūre rahi’ dekhe prabhura vaiṣṇava-milana

Synonyms

Palabra por palabra

gopīnātha-ācārya — Gopīnātha Ācārya; bhaṭṭācārya sārvabhauma — Sārvabhauma Bhaṭṭācārya; dūre rahi’ — standing a little off; dekhe — see; prabhura — of Śrī Caitanya Mahāprabhu; vaiṣṇava-milana — meeting with the Vaiṣṇavas.

gopīnātha-ācārya — Gopīnātha Ācārya; bhaṭṭācārya sārvabhauma — Sārvabhauma Bhaṭṭācārya; dūre rahi’ — un poco apartados; dekhe — ven; prabhura — de Śrī Caitanya Mahāprabhu; vaiṣṇava-milana — encuentro con los vaiṣṇavas.

Translation

Traducción

From a distant place, Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya watched the meeting of all the Vaiṣṇavas with Śrī Caitanya Mahāprabhu.

Desde lejos, Gopīnātha Ācārya y Sārvabhauma Bhaṭṭācārya contemplaron el encuentro de todos los vaiṣṇavas con Śrī Caitanya Mahāprabhu.