Skip to main content

CC Madhya-līlā 11.124

Texto

gopīnāthācārya bhaṭṭācārya sārvabhauma
dūre rahi’ dekhe prabhura vaiṣṇava-milana

Palabra por palabra

gopīnātha-ācārya — Gopīnātha Ācārya; bhaṭṭācārya sārvabhauma — Sārvabhauma Bhaṭṭācārya; dūre rahi’ — un poco apartados; dekhe — ven; prabhura — de Śrī Caitanya Mahāprabhu; vaiṣṇava-milana — encuentro con los vaiṣṇavas.

Traducción

Desde lejos, Gopīnātha Ācārya y Sārvabhauma Bhaṭṭācārya contemplaron el encuentro de todos los vaiṣṇavas con Śrī Caitanya Mahāprabhu.