Skip to main content

Text 63

Text 63

Text

Verš

praṇāma kari’ prabhu kailā caraṇa vandana
prabhure kahaye kichu hāsiyā vacana
praṇāma kari’ prabhu kailā caraṇa vandana
prabhure kahaye kichu hāsiyā vacana

Synonyms

Synonyma

praṇāma kari’ — offering obeisances; prabhu — Śrī Caitanya Mahāprabhu; kailā caraṇa vandana — offered respect at his feet; prabhure — to Caitanya Mahāprabhu; kahaye — he says; kichu — some; hāsiyā — smiling; vacana — words.

praṇāma kari' — poté, co se poklonil; prabhu — Śrī Caitanya Mahāprabhu; kailā caraṇa vandana — vzdal úctu u jeho nohou; prabhure — Caitanyovi Mahāprabhuovi; kahaye — říká; kichu — nějaká; hāsiyā — s úsměvem; vacana — slova.

Translation

Překlad

Śrī Caitanya Mahāprabhu offered His obeisances to Rāmacandra Purī, worshiping his feet. Then Rāmacandra Purī smiled and spoke to the Lord.

Śrī Caitanya Mahāprabhu se Rāmacandrovi Purīmu poklonil a uctil jeho nohy. Rāmacandra Purī se potom usmál a promluvil k Pánu.