Skip to main content

Śrī caitanya-caritāmṛta Antya 8.63

Verš

praṇāma kari’ prabhu kailā caraṇa vandana
prabhure kahaye kichu hāsiyā vacana

Synonyma

praṇāma kari' — poté, co se poklonil; prabhu — Śrī Caitanya Mahāprabhu; kailā caraṇa vandana — vzdal úctu u jeho nohou; prabhure — Caitanyovi Mahāprabhuovi; kahaye — říká; kichu — nějaká; hāsiyā — s úsměvem; vacana — slova.

Překlad

Śrī Caitanya Mahāprabhu se Rāmacandrovi Purīmu poklonil a uctil jeho nohy. Rāmacandra Purī se potom usmál a promluvil k Pánu.